A 446-37 Tīrthaśrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/37
Title: Tīrthaśrāddhavidhi
Dimensions: 21.8 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1885
Acc No.: NAK 4/731
Remarks:


Reel No. A 446-37 Inventory No. 77794

Title Tīrthaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.8 x 10.0 cm

Folios 7

Lines per Folio 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation tī. and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1885

Place of Deposit NAK

Accession No. 4/731

Manuscript Features

tīrthaśrāddha

svasti śrī 1908 miti vāṛgavadi 13 ro 6 (udesela)baṣnyā bhadgāuṁko keberasita kinyāko bisakā darale suna tolā 4 satrakā darako 1 vaikuṭha ki buºº

1908 māghasudi ro 5

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha tīrthaśrāddhaṃ likhyate ||

tīrthasamīpe(!) gatvā tīrthaṃ sāṣṭāṃgaṃ praṇamya || puṣpākṣataphalādihaste gṛhītvā bhāgīrathyāditīrthasamīpaṃ gatvā prārthayet ||

viṣṇoḥ pādaprasūtāsītyādi paṭhitvā puṣpākṣatayuktāṃ phuṣpāṃjaliṃ amukatīrthāya namaḥ || (fol. 1v1–3)

End

oṁ śaṃkhacakrāya namaḥ ||

gayāyāṃ pitṛrūpeṇa svayam eva janārddanaḥ ||

taṃ dṛṣṭvā puṇḍari(!)kākṣaṃ mucyate ca ṛṇatrayāt ||

saptavyādhādaśāraropati || tatas tīrthaśrāddhaṃ visarja⟨na⟩yet ||

nārāyaṇā[r]pa[ṇa]m astu ||

piṃḍādi sarvatra apsu nikṣepet ||     || (fol. 7r1–3)

Colophon

iti tīrthaśrāddhavidhiḥ samāptam ||

śubham bhavatu ||

saṃvat 1885 sālamiti śrāvaṇavadi 1 roja 2 śubham || || || || || || || || || || || || || (fol. 7r4–5)

Microfilm Details

Reel No. A 446/37

Date of Filming 20-11-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-07-2009

Bibliography